top of page
Search
Dec 27, 20203 min read
SAUNDARYA LAHARI: The poetic grandiose of beauty and bliss by Adi Shankaracharya
Saundaryalahari is a grand poetic composition by the great Guru Sri Adi Shankaracharya who is considered as an avatar of Lord Shiva and...
Dec 26, 20203 min read
Saundarya Lahari – Sloka No.1
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं...
Dec 25, 20203 min read
Soundarya Lahari – Verse No.2
तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरस्संक्षुद्यैनं भजति...
Dec 24, 20205 min read
Soundarya Lahari – Verse No.3
अविद्यानामन्त-स्तिमिर-मिहिर-द्वीपनगरी जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा...
Dec 23, 20203 min read
Soundarya Lahari – Verse No.4
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि...
Dec 22, 20205 min read
Soundarya Lahari – Verse No.5
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः...
Dec 21, 20204 min read
Soundarya Lahari Verse No.6
धन ुः पौष्पं मौर्वी मध करमयी पञ्च वर्वविख ुः र्वसन्तुः स मन्तो मलयमरुद योधनरथुः । तथ प्येकुः सर्वं विमविररस ते क मवप कृप म् अप ङ्ि त्ते...
Dec 20, 20206 min read
Soundarya Lahari Verse No.7
क्वणत्काञ्चीदामा करिकलभकु म्भस्तननता परिक्षीणा मध्ये परिणतशिच्चन्द्रवदना । धनुर्ााणान् पाशं सृणणमणप दधाना कितल ैः पुिस्तादास्तां नैः...
bottom of page