Jun 27, 202110 min read
CHAKRAS – The Yoga for Bliss / Nirvana
The subject of Chakras is one that is not only looked at with intrigue but also with a great deal of aspiration for attainment of psychic...
Dec 27, 20203 min read
SAUNDARYA LAHARI: The poetic grandiose of beauty and bliss by Adi Shankaracharya
Saundaryalahari is a grand poetic composition by the great Guru Sri Adi Shankaracharya who is considered as an avatar of Lord Shiva and...
Dec 26, 20203 min read
Saundarya Lahari – Sloka No.1
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं...
Dec 25, 20203 min read
Soundarya Lahari – Verse No.2
तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरस्संक्षुद्यैनं भजति...
Dec 24, 20205 min read
Soundarya Lahari – Verse No.3
अविद्यानामन्त-स्तिमिर-मिहिर-द्वीपनगरी जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा...
Dec 23, 20203 min read
Soundarya Lahari – Verse No.4
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि...
Dec 22, 20205 min read
Soundarya Lahari – Verse No.5
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः...